५.२५
कुररीगणः कृतरवस्तरवः कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः करिणां मुदे सनलदानलदाः ॥
पदच्छेदः
कुररीगणःकुररी–गण (१.१)
कृतरवस्कृत (√कृ + क्त)–रव (१.१)
तरवःतरु (१.३)
कुसुमानताःकुसुम–आनत (√आ-नम् + क्त, १.३)
सकमलं (अव्ययः)–कमल (१.१)
कमलम्कमल (१.१)
इहइह (अव्ययः)
सिन्धवश्सिन्धु (१.३)
(अव्ययः)
वरणावरणाःवरण–आवरण (१.३)
करिणांकरिन् (६.३)
मुदेमुद् (४.१)
सनलदानलदाः (अव्ययः)–नलद–अनल–द (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
कु री णःकृस्त वः
कुसु मा ताः लं लम्
सिन्धश्च णा णाः
रि णांमु दे दा दाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.