५.२९
ईशार्थमम्भसि चिराय तपश्चरन्त्या यादोविलङ्घनविलोलविलोचनायाः ।
आलम्बताग्रकरमत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥
पदच्छेदः
ईशार्थम्ईश–अर्थ (२.१)
अम्भसिअम्भस् (७.१)
चिरायचिराय (अव्ययः)
तपश्तपस् (२.१)
चरन्त्याचरत् (√चर् + शतृ, ६.१)
यादोविलङ्घनविलोलविलोचनायाःयादस्–विलङ्घन–विलोल–विलोचन (६.१)
आलम्बताग्रकरम्आलम्बत (√आ-लम्ब् लङ् प्र.पु. एक.)–अग्रकर (२.१)
अत्रअत्र (अव्ययः)
भवोभव (१.१)
भवान्याःभवानी (६.१)
च्योतन्निदाघसलिलाङ्गुलिनाच्योतत् (√च्युत् + शतृ)–निदाघ–सलिल–अङ्गुलि (३.१)
करेणकर (३.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
शार्थम्भसिचि राश्च न्त्या
या दोविङ्घवि लोवि लो ना याः
म्ब ताग्रत्र वो वा न्याः
श्च्योन्नि दालि लाङ्गुलि ना रे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.