५.३०
येनापविद्धसलिलः स्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥
पदच्छेदः
येनापविद्धसलिलःयद् (३.१)–अपविद्ध (√अप-व्यध् + क्त)–सलिल (१.१)
स्फुटनागसद्मास्फुट–नाग–सद्मन् (१.१)
देवासुरैर्देव–असुर (३.३)
अमृतम्अमृत (२.१)
अम्बुनिधिर्अम्बुनिधि (१.१)
ममन्थेममन्थे (√मथ् लिट् प्र.पु. एक.)
व्यावर्तनैर्व्यावर्तन (३.३)
अहिपतेर्अहिपति (६.१)
अयम्इदम् (१.१)
आहिताङ्कःआहित (√आ-धा + क्त)–अङ्क (१.१)
खं (२.१)
व्यालिखन्न्व्यालिखत् (√व्या-लिख् + शतृ, १.१)
इवइव (अव्ययः)
विभातिविभाति (√वि-भा लट् प्र.पु. एक.)
तद् (१.१)
मन्दराद्रिःमन्दर–अद्रि (१.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
ये ना विद्धलि लःस्फु ना द्मा
दे वासु रैमृम्बुनि धिर्म न्थे
व्यार्त नैहि ते माहि ता ङ्कः
खं व्यालिन्निवि भातिन्द रा द्रिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.