५.४०
इह सनियमयोः सुरापगायामुषसि सयावकसव्यपादरेखा ।
कथयति शिवयोः शरीरयोगं विषमपदा पदवी विवर्तनेषु ॥
पदच्छेदः
इहइह (अव्ययः)
सनियमयोः (अव्ययः)–नियम (६.२)
सुरापगायाम्सुरापगा (७.१)
उषसिउषस् (७.१)
सयावकसव्यपादरेखा (अव्ययः)–यावक–सव्य–पाद–रेखा (१.१)
कथयतिकथयति (√कथय् लट् प्र.पु. एक.)
शिवयोःशिव (६.२)
शरीरयोगंशरीर–योग (२.१)
विषमपदाविषम–पद (१.१)
पदवीपदवी (१.१)
विवर्तनेषुविवर्तन (७.३)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
नि योःसु रा गा या
मुसि याव्य पा रे खा
तिशि योः री यो गं
वि दा वीविर्त नेषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.