५.४१
संमूर्छतां रजतभित्तिमयूखजालैरालोकपादपलतान्तरनिर्गतानाम् ।
घर्मद्युतेरिह मुहुः पटलानि धाम्नामादर्शमण्डलनिभानि समुल्लसन्ति ॥
पदच्छेदः
संमूर्छतांसंमूर्छत् (√सम्-मूर्छ् + शतृ, ६.३)
रजतभित्तिमयूखजालैर्रजत–भित्ति–मयूख–जाल (३.३)
आलोकपादपलतान्तरनिर्गतानाम्आलोक–पादप–लता–अन्तर–निर्गत (√निः-गम् + क्त, ६.३)
घर्मद्युतेर्घर्मद्युति (६.१)
इहइह (अव्ययः)
मुहुःमुहुर् (अव्ययः)
पटलानिपटल (१.३)
धाम्नाम्धामन् (६.३)
आदर्शमण्डलनिभानिआदर्श–मण्डल–निभ (१.३)
समुल्लसन्तिसमुल्लसन्ति (√समुत्-लस् लट् प्र.पु. बहु.)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
सं मूर्छ तां भित्ति यू जा लै
रा लो पा तान्त निर्ग ता नाम्
र्मद्यु तेरिमु हुः लानि धा म्ना
मार्शण्डनि भानि मुल्लन्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.