५.४७
कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।
इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥
पदच्छेदः
कषणकम्पनिरस्तमहाहिभिःकषण–कम्प–निरस्त (√निः-अस् + क्त)–महत्–अहि (३.३)
क्षणविमत्तमतङ्गजवर्जितैःक्षण–विमत्त (√वि-मद् + क्त)–मतंग–ज–वर्जित (√वर्जय् + क्त, ३.३)
इहइह (अव्ययः)
मदस्नपितैर्मद–स्नपित (√स्नपय् + क्त, ३.३)
अनुमीयतेअनुमीयते (√अनु-मा प्र.पु. एक.)
सुरगजस्यसुर–गज (६.१)
गतंगत (१.१)
हरिचन्दनैःहरिचन्दन (३.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
म्पनिस्त हाहि भिः
क्षवित्तङ्गर्जि तैः
स्नपि तैनु मी ते
सुस्य तंरिन्द नैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.