५.४८
जलदजालघनैरसिताश्मनामुपहतप्रचयेह मरीचिभिः ।
भवति दीप्तिरदीपितकंदरा तिमिरसंवलितेव विवस्वतः ॥
पदच्छेदः
जलदजालघनैर्जलद–जाल–घन (३.३)
असिताश्मनाम्असित–अश्मन् (६.३)
उपहतप्रचयेहउपहत (√उप-हन् + क्त)–प्रचय (१.१)–इह (अव्ययः)
मरीचिभिःमरीचि (३.३)
भवतिभवति (√भू लट् प्र.पु. एक.)
दीप्तिर्दीप्ति (१.१)
अदीपितकंदरा (अव्ययः)–दीपित (√दीपय् + क्त)–कन्दर (१.१)
तिमिरसंवलितेवतिमिर–संवलित (√सम्-वल् + क्त, १.१)–इव (अव्ययः)
विवस्वतःविवस्वन्त् (६.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
जा नैसि ताश्म ना
मुप्र ये रीचि भिः
ति दीप्ति दीपि कं रा
तिमि संलि तेविस्व तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.