५.५
मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः ।
दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥
पदच्छेदः
मणिमयूखचयांशुकभासुराःमणि–मयूख–चय–अंशुक–भासुर (२.३)
सुरवधूपरिभुक्तलतागृहाःसुर–वधू–परिभुक्त (√परि-भुज् + क्त)–लतागृह (२.३)
दधतम्दधत् (√धा + शतृ, २.१)
उच्चशिलान्तरगोपुराःउच्च–शिला–अन्तर–गोपुर (२.३)
पुरपुरस् (अव्ययः)
इवोदितपुष्पवनाइव (अव्ययः)–उदित (√उत्-इ + क्त)–पुष्प–वन (२.३)
भुवःभू (२.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
णि यू यांशु भासु राः
सु धूरि भुक्त तागृ हाः
मुच्चशि लान्त गोपु राः
पु वोदि पुष्प नाभु वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.