५.५२
तमनतिशयनीयं सर्वतः सारयोगादविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥
पदच्छेदः
तम्तद् (२.१)
अनतिशयनीयंअन् (अव्ययः)–अतिशयनीय (√अति-शी + अनीयर्, २.१)
सर्वतःसर्वतस् (अव्ययः)
सारयोगाद्सार–योग (५.१)
अविरहितम् (अव्ययः)–विरहित (√वि-रह् + क्त, २.१)
अनेकेनाङ्कभाजाअनेक (३.१)–अङ्कभाज् (३.१)
फलेनफल (३.१)
अकृशम्अकृश (२.१)
अकृशलक्ष्मीश्अकृश–लक्ष्मी (१.१)
चेतसाशंसितंचेतस् (३.१)–आशंसित (√आ-शंस् + क्त, २.१)
तद् (१.१)
स्वम्स्व (२.१)
इवइव (अव्ययः)
पुरुषकारंपुरुषकार (२.१)
शैलम्शैल (२.१)
अभ्याससादअभ्याससाद (√अभ्या-सद् लिट् प्र.पु. एक.)
छन्दः मालिनी [१५: ननमयय]
छन्दोविश्लेषणम्
१०१११२१३१४१५
ति नी यंर्व तः सा यो गा
विहि ने के नाङ्क भा जा ले
कृकृ क्ष्मी श्चे सा शंसि तं
स्वमिपुरु का रं शै भ्या सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.