६.१
रुचिराकृतिः कनकसानुमथो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥
पदच्छेदः
रुचिराकृतिःरुचिर–आकृति (१.१)
कनकसानुम्कनक–सानु (२.१)
अथोअथो (अव्ययः)
परमःपरम (१.१)
पुमान्पुंस् (१.१)
इवइव (अव्ययः)
पतिंपति (२.१)
पतताम्पतत् (√पत् + शतृ, ६.३)
धृतसत्पथस्धृत (√धृ + क्त)–सत्–पथ (१.१)
त्रिपथगाम्त्रिपथगा (२.१)
अभितःअभितस् (अव्ययः)
तद् (१.१)
तम्तद् (२.१)
आरुरोहआरुरोह (√आ-रुह् लिट् प्र.पु. एक.)
पुरुहूतसुतःपुरुहूत–सुत (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
रुचि राकृ तिः सानु थो
मःपु मानि तिं ताम्
धृत्पस्त्रि गाभि तः
मारु रोपुरु हूसु तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.