५.७
दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥
पदच्छेदः
दधतम्दधत् (√धा + शतृ, २.१)
आकरिभिःआकरिन् (३.३)
करिभिःकरिन् (३.३)
क्षतैःक्षत (√क्षन् + क्त, ३.३)
समवतारसमैर्समवतार–सम (३.३)
असमैस्असम (३.३)
तटैःतट (३.३)
विविधकामहिताविविध–काम–हित (√धा + क्त, २.३)
महिताम्भसःमहित–अम्भस् (२.३)
स्फुटसरोजवनास्फुट–सरोज–वन (२.३)
जवनाजवन (२.३)
नदीःनदी (२.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
मारि भिःरि भिःक्ष तैः
ता मै मैस्त टैः
विवि काहि ताहि ताम्भ सः
स्फु रो ना ना दीः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.