५.८
नवविनिद्रजपाकुसुमत्विषां द्युतिमतां निकरेण महाश्मनाम् ।
विहितसांध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु ॥
पदच्छेदः
नवविनिद्रजपाकुसुमत्विषांनव–विनिद्र–जपा–कुसुम–त्विष् (६.३)
द्युतिमतांद्युतिमत् (६.३)
निकरेणनिकर (३.१)
महाश्मनाम्महत्–अश्मन् (६.३)
विहितसांध्यमयूखम्विहित (√वि-धा + क्त)–सांध्य–मयूख (२.१)
इवइव (अव्ययः)
क्वचिन्क्वचिद् (अव्ययः)
निचितकाञ्चनभित्तिषुनिचित (√नि-चि + क्त)–काञ्चन–भित्ति (७.३)
सानुषुसानु (७.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
वि निद्र पाकुसुत्वि षां
द्युति तांनि रे हाश्म नाम्
विहि सांध्य यूमिक्वचि
न्निचि काञ्च भित्तिषु सानुषु
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.