६.११
बहु बर्हिचन्द्रिकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिवैभपतिं विकसद्विलोचनशतं सरितः ॥
पदच्छेदः
बहुबहु (१.१)
बर्हिचन्द्रिकनिभंबर्हिन्–चन्द्रिका–निभ (१.१)
विदधेविदधे (√वि-धा लिट् प्र.पु. एक.)
धृतिम्धृति (२.१)
अस्यइदम् (६.१)
दानपयसांदान–पयस् (६.३)
पटलम्पटल (१.१)
अवगाढम्अवगाढ (√अव-गाह् + क्त, २.१)
ईक्षितुम्ईक्षितुम् (√ईक्ष् + तुमुन्)
इवैभपतिंइव (अव्ययः)–ऐभ–पति (२.१)
विकसद्विलोचनशतंविकसत् (√वि-कस् + शतृ)–विलोचन–शत (२.१)
सरितःसरित् (६.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
हुर्हिन्द्रिनि भंवि धे
धृतिस्य दा सां लम्
गा मीक्षितुमि वै तिं
विद्वि लो तंरि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.