६.१२
प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥
पदच्छेदः
पुलिनेपुलिन (७.१)
सरोरुहदृशासरोरुह–दृश् (३.१)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
पतदच्छमौक्तिकमणिप्रकरापतत् (√पत् + शतृ)–अच्छ–मौक्तिक–मणि–प्रकर (१.१)
गलदश्रुबिन्दुर्गलत् (√गल् + शतृ)–अश्रु–बिन्दु (१.१)
इवइव (अव्ययः)
शुक्तिवधूःशुक्तिवधू (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
प्रति बो जृम्भवि भीमु खी
पुलि ने रोरुदृ शादृ शे
च्छ मौक्ति णिप्र रा
श्रु बिन्दुरि शुक्ति धूः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.