६.१४
उपलभ्य चञ्चलतरङ्गहृतं मदगन्धमुत्थितवतां पयसः ।
प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान्करिणः ॥
पदच्छेदः
उपलभ्यउपलभ्य (√उप-लभ् + ल्यप्)
चञ्चलतरङ्गहृतंचञ्चल–तरंग–हृत (√हृ + क्त, २.१)
मदगन्धम्मद–गन्ध (२.१)
उत्थितवतांउत्थितवत् (√उत्-स्था + क्तवतु, ६.३)
पयसःपयस् (६.१)
प्रतिदन्तिनाम्प्रतिदन्तिन् (६.३)
इवइव (अव्ययः)
तद् (१.१)
संबुबुधेसंबुबुधे (√सम्-बुध् लिट् प्र.पु. एक.)
करियादसाम्करियादस् (६.३)
अभिमुखान्अभिमुख (२.३)
करिणःकरिन् (२.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
भ्यञ्चङ्गहृ तं
न्ध मुत्थि तां सः
प्रतिन्ति नामिम्बुबु धे
रि या साभिमु खान्करि णः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.