६.१५
स जगाम विस्मयमुद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥
पदच्छेदः
तद् (१.१)
जगामजगाम (√गम् लिट् प्र.पु. एक.)
विस्मयम्विस्मय (२.१)
उद्वीक्ष्यउद्वीक्ष्य (√उद्वि-ईक्ष् + ल्यप्)
पुरःपुरस् (अव्ययः)
सहसासहसा (अव्ययः)
समुत्पिपतिषोःसमुत्पिपतिषु (६.१)
फणिनःफणिन् (६.१)
प्रहितंप्रहित (√प्र-हि + क्त, २.१)
दिविदिव् (७.१)
प्रजविभिःप्रजविन् (३.३)
श्वसितैःश्वसित (३.३)
शरदभ्रविभ्रमम्शरद्–अभ्र–विभ्रम (२.१)
अपांअप् (६.३)
पटलम्पटल (२.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
गा विस्म मु द्वीक्ष्यपु रः
सा मुत्पिति षोःणि नः
प्रहि तंदि विप्रवि भिःश्वसि तैः
भ्र विभ्र पां लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.