६.१८
अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः ॥
पदच्छेदः
अनुसानुअनुसानु (अव्ययः)
पुष्पितलताविततिःपुष्पित–लता–वितति (१.१)
फलितोरुभूरुहविविक्तवनःफलित–उरु–भूरुह–विविक्त–वन (१.१)
धृतिम्धृति (२.१)
आततानआततान (√आ-तन् लिट् प्र.पु. एक.)
तनयस्यतनय (६.१)
हरेस्हरि (६.१)
तपसेतपस् (४.१)
ऽधिवस्तुम्अधिवस्तुम् (√अधि-वस् + तुमुन्)
अचलाम्अचल (२.१)
अचलःअचल (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
नु सानु पुष्पि तावि तिः
लि तोरु भूरुवि विक्त नः
धृति मा तास्य रे
स्त सेऽधिस्तु ला लः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.