६.१९
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनिताम् ।
श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥
पदच्छेदः
प्रणिधायप्रणिधाय (√प्रणि-धा + ल्यप्)
तत्रतत्र (अव्ययः)
विधिनाथविधि (३.१)–अथ (अव्ययः)
धियंधी (२.१)
दधतःदधत् (√धा + शतृ, ६.१)
पुरातनमुनेर्पुरातन–मुनि (६.१)
मुनिताम्मुनि–ता (२.१)
श्रमम्श्रम (२.१)
आदधाव्आदधौ (√आ-धा लिट् प्र.पु. एक.)
असुकरंअसुकर (२.१)
(अव्ययः)
तपःतपस् (१.१)
किम् (१.१)
इवावसादकरम्इव (अव्ययः)–अवसाद–कर (१.१)
आत्मवताम्आत्मवत् (६.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
प्रणि धात्रविधि नाधि यं
तःपु रामु नेर्मुनि ताम्
श्र मा धासु रं पः
किमि वा सा मात्म ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.