६.२२
मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ॥
पदच्छेदः
मनसामनस् (३.१)
जपैःजप (३.३)
प्रणतिभिःप्रणति (३.३)
प्रयतःप्रयत (√प्र-यम् + क्त, १.१)
समुपेयिवान्समुपेयिवस् (√समुप-इ + क्वसु, १.१)
अधिपतिंअधिपति (२.१)
तद् (१.१)
दिवःदिव् (६.१)
सहजेतरेसहज–इतर (२.२)
जयशमौजय–शम (२.२)
दधतीदधत् (√धा + शतृ, २.२)
बिभरांबभूवबिभरांबभूव (√भृ प्र.पु. एक.)
युगपन्युगपद् (अव्ययः)
महसीमहस् (२.२)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
सा पैःप्रति भिःप्र तः
मु पेयि वाधि तिंदि वः
जे रे मौ ती
बि रां भूयुन्म सी
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.