६.२१
अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥
पदच्छेदः
अधरीचकारअधरीचकार (√अधरी-कृ लिट् प्र.पु. एक.)
(अव्ययः)
विवेकगुणाद्विवेक–गुण (५.१)
अगुणेषुअगुण (७.३)
तस्यतद् (६.१)
धियम्धी (२.१)
अस्तवतः (अव्ययः)–स्तवत् (√स्तु + शतृ, ६.१)
प्रतिघातिनींप्रतिघातिन् (२.१)
विषयसङ्गरतिंविषय–सङ्ग–रति (२.१)
निरुपप्लवःनिरुपप्लव (१.१)
शमसुखानुभवःशम–सुख–अनुभव (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
री कावि वेगु णा
गु णेषुस्यधिस्त तः
प्रति घाति नींविङ्ग तिं
निरुप्ल वःसु खानु वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.