६.२४
धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रजयांचकार विरजाः स मृगान्कमिवेशते रमयितुं न गुणाः ॥
पदच्छेदः
धृतहेतिर्धृत (√धृ + क्त)–हेति (१.१)
अप्य्अपि (अव्ययः)
अधृतजिह्ममतिश्अधृत–जिह्म–मति (१.१)
चरितैर्चरित (३.३)
मुनीन्मुनि (२.३)
अधरयञ्शुचिभिःअधरयत् (√अधरय् + शतृ, १.१)–शुचि (३.३)
विरजाःविरजस् (१.१)
तद् (१.१)
मृगान्मृग (२.३)
कम् (२.१)
इवेशतेइव (अव्ययः)–ईशते (√ईश् लट् प्र.पु. बहु.)
रमयितुंरमयितुम् (√रमय् + तुमुन्)
(अव्ययः)
गुणाःगुण (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
धृ हेतिप्यधृ जिह्मति
श्चरि तैर्मु नीञ्शुचि भिः
यां कावि जाःमृ गा
न्कमि वे तेयि तुंगु णाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.