६.२५
अनुकूलपातिनमचण्डगतिं किरता सुगन्धिमभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयमंशुमतः ॥
पदच्छेदः
अनुकूलपातिनम्अनुकूल–पातिन् (२.१)
अचण्डगतिं (अव्ययः)–चण्ड–गति (२.१)
किरताकिरत् (√कृ + शतृ, ३.१)
सुगन्धिम्सुगन्धि (२.१)
अभितःअभितस् (अव्ययः)
पवनम्पवन (२.१)
अवधीरितार्तवगुणंअवधीरित–आर्तव–गुण (२.१)
सुखतांसुख–ता (२.१)
नयतानयत् (√नी + शतृ, ३.१)
रुचांरुच् (६.३)
निचयम्निचय (२.१)
अंशुमतःअंशुमन्त् (६.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
नु कू पातिण्ड तिं
कि तासुन्धिभि तः नम्
धीरि तार्तगु णंसु तां
तारु चांनि मंशु तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.