६.२६
नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥
पदच्छेदः
नवपल्लवाञ्जलिभृतःनव–पल्लव–अञ्जलि–भृत् (२.३)
प्रचयेप्रचय (७.१)
बृहतस्बृहत् (२.३)
तरून्तरु (२.३)
गमयतावनतिम्गमयत् (√गमय् + शतृ, ३.१)–अवनति (२.१)
स्तृणतास्तृणत् (√स्तृ + शतृ, ३.१)
तृणैःतृण (३.३)
प्रतिनिशंप्रतिनिशम् (अव्ययः)
मृदुभिःमृदु (३.३)
शयनीयताम्शयनीय–ता (२.१)
उपयतींउपयत् (√उप-इ + शतृ, २.१)
वसुधाम्वसुधा (२.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
ल्ल वाञ्जलिभृ तःप्र ये
बृस्त रून्ग ता तिम्
स्तृ तातृ णैःप्रतिनि शंमृदु भिः
नी तामु तींसु धाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.