६.२९
तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥
पदच्छेदः
तद्तद् (२.१)
अभूरिवासरकृतं (अव्ययः)–भूरि–वासर–कृत (√कृ + क्त, २.१)
सुकृतैर्सुकृत (३.३)
उपलभ्यउपलभ्य (√उप-लभ् + ल्यप्)
वैभवम्वैभव (२.१)
अनन्यभवम्अन् (अव्ययः)–अन्य–भव (२.१)
उपतस्थुर्उपतस्थुः (√उप-स्था लिट् प्र.पु. बहु.)
आस्थितविषादधियःआस्थित (√आ-स्था + क्त)–विषाद–धी (१.३)
शतयज्वनोशतयज्वन् (६.१)
वनचरावन–चर (१.३)
वसतिम्वसति (२.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
भूरि वाकृ तंसुकृ तै
रुभ्य वैन्य वम्
स्थु रास्थिवि षाधि यः
ज्व नो रा तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.