६.३१
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीम् ॥
पदच्छेदः
शुचिवल्कवीततनुर्शुचि–वल्क–वीत (√व्ये + क्त)–तनु (१.१)
अन्यतमस्अन्यतम (१.१)
तिमिरच्छिदाम्तिमिरच्छिद् (६.३)
इवइव (अव्ययः)
गिरौगिरि (७.१)
भवतःभवत् (६.१)
महतेमहत् (४.१)
जयायजय (४.१)
मघवन्न्मघवन् (८.१)
अनघःअनघ (१.१)
पुरुषस्पुरुष (१.१)
तपस्यतितपस्यति (√तपस्य् लट् प्र.पु. एक.)
तपज्जगतीम्तपत् (√तप् + शतृ)–जगती (२.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
शुचिल्क वीनुन्य
स्तिमिच्छि दामिगि रौ तः
ते यान्न घः
पुरुस्तस्यतिज्ज तीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.