६.३७
विगणय्य कारणमनेकगुणं निजयाथवा कथितमल्पतया ।
असदप्यदः सहितुमर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥
पदच्छेदः
विगणय्यविगणय्य (√वि-गणय् + ल्यप्)
कारणम्कारण (२.१)
अनेकगुणंअनेक–गुण (२.१)
निजयाथवानिज (३.१)–अथवा (अव्ययः)
कथितम्कथित (√कथय् + क्त, २.१)
अल्पतयाअल्प–ता (३.१)
असद्असत् (२.१)
अप्य्अपि (अव्ययः)
अदःअदस् (२.१)
सहितुम्सहितुम् (√सह् + तुमुन्)
अर्हतिअर्हति (√अर्ह् लट् प्र.पु. एक.)
नःमद् (६.३)
क्वक्व (अव्ययः)
वनेचराःवनेचर (१.३)
क्वक्व (अव्ययः)
निपुणानिपुण (१.३)
मतयःमति (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
विय्य का नेगु णं
नि या वाथिल्प या
प्य दःहितुर्हति नः
क्व ने राःक्वनिपु णा यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.