६.३८
अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षमुदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥
पदच्छेदः
अधिगम्यअधिगम्य (√अधि-गम् + ल्यप्)
गुह्यकगणाद्गुह्यक–गण (५.१)
इतिइति (अव्ययः)
तन्तद् (१.१)
मनसःमनस् (६.१)
प्रियंप्रिय (१.१)
प्रियसुतस्यप्रिय–सुत (६.१)
तपःतपस् (१.१)
निजुगोपनिजुगोप (√नि-गुप् लिट् प्र.पु. एक.)
हर्षम्हर्ष (२.१)
उदितंउदित (√उत्-इ + क्त, २.१)
मघवामघवन् (१.१)
नयवर्त्मगाःनय–वर्त्मन्–ग (१.३)
प्रभवतांप्रभवत् (√प्र-भू + शतृ, ६.३)
हिहि (अव्ययः)
धियःधी (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
धिम्य गुह्य णादिति
न्म सःप्रि यंप्रिसुस्य पः
निजु गोर्षमुदि तं वा
र्त्म गाःप्र तांहिधि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.