६.४
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदमस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥
पदच्छेदः
उदितोपलस्खलनसंवलिताःउदित (√उत्-इ + क्त)–उपल–स्खलन–संवलित (√सम्-वल् + क्त, १.३)
स्फुटहंससारसविरावयुजःस्फुट–हंस–सारस–विराव–युज् (१.३)
मुदम्मुद् (२.१)
अस्यइदम् (६.१)
माङ्गलिकतूर्यकृतांमाङ्गलिक–तूर्य–कृत (√कृ + क्त, २.१)
ध्वनयःध्वनि (१.३)
प्रतेनुर्प्रतेनुः (√प्र-तन् लिट् प्र.पु. बहु.)
अनुवप्रम्अनु (अव्ययः)–वप्र (२.१)
अपाम्अप् (६.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
दि तोस्ख संलि ताः
स्फु हं सावि रायु जः
मुस्य माङ्गलि तूर्यकृ तां
ध्व यःप्र तेनुनुप्र पाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.