६.५
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीम् ॥
पदच्छेदः
अवरुग्णतुङ्गसुरदारुतरौअवरुग्ण (√अव-रुज् + क्त)–तुङ्ग–सुरदारु–तरु (७.१)
निचयेनिचय (७.१)
पुरःपुरस् (अव्ययः)
सुरसरित्पयसाम्सुरसरित्–पयस् (६.३)
तद् (१.१)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
वेतसवनाचरितांवेतस–वन–आचरित (√आ-चर् + क्त, २.१)
प्रणतिंप्रणति (२.१)
बलीयसिबलीयस् (७.१)
समृद्धिकरीम्समृद्धि–कर (२.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
रुग्ण तुङ्गसु दारु रौ
नि येपु रःसु रित्प साम्
र्श वे नारि तां
प्र तिं लीसि मृद्धि रीम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.