६.४३
तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥
पदच्छेदः
तद्तद् (२.१)
उपेत्यउपेत्य (√उप-इ + ल्यप्)
विघ्नयतविघ्नयत (√विघ्नय् लोट् म.पु. द्वि.)
तस्यतद् (६.१)
तपःतपस् (२.१)
कृतिभिःकृतिन् (३.३)
कलासुकला (७.३)
सहिताःसहित (१.३)
सचिवैःसचिव (३.३)
हृतवीतरागमनसांहृत (√हृ + क्त)–वीत (√वि-इ + क्त)–राग–मनस् (६.३)
ननुननु (अव्ययः)
वःत्वद् (६.३)
सुखसङ्गिनंसुख–सङ्गिन् (२.१)
प्रतिप्रति (अव्ययः)
सुखावजितिःसुख–अवजिति (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
दु पेत्य विघ्नस्य पः
कृति भिः लासुहि ताःचि वैः
हृ वी रा सांनु वः
सुङ्गि नंप्रतिसु खाजि तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.