६.४२
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥
पदच्छेदः
बहुधाबहुधा (अव्ययः)
गतांगत (√गम् + क्त, २.१)
जगतिजगन्त् (७.१)
भूतसृजाभूत–सृज् (३.१)
कमनीयतांकमनीय (√कम् + अनीयर्)–ता (२.१)
समभिहृत्यसमभिहृत्य (√समभि-हृ + ल्यप्)
पुरापुरा (अव्ययः)
उपपादिताउपपादित (√उप-पादय् + क्त, १.१)
विदधताविदधत् (√वि-धा + शतृ, ३.१)
भवतीःभवत् (२.३)
सुरसद्मयानसुमुखीसुर–सद्मन्–यान–सुमुख (१.१)
जनताजन–ता (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
हु धा तांति भूसृ जा
नी तांभि हृत्यपु रा
पादि तावि ता तीः
सुद्म यासुमु खी ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.