६.७
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥
पदच्छेदः
दधतिदधत् (√धा + शतृ, ७.१)
क्षतीःक्षति (२.३)
परिणतद्विरदेपरिणत (√परि-नम् + क्त)–द्विरद (७.१)
मुदितालियोषितिमुदित (√मुद् + क्त)–अलि–योषित् (७.१)
मदस्रुतिभिःमद–स्रुति (३.३)
अधिकांअधिक (२.१)
तद् (१.१)
रोधसिरोधस् (७.१)
बबन्धबबन्ध (√बन्ध् लिट् प्र.पु. एक.)
धृतिंधृति (२.१)
महतेमहत् (४.१)
रुजन्न्रुजत् (√रुज् + शतृ, १.१)
अपिअपि (अव्ययः)
गुणायगुण (४.१)
महान्महत् (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
तिक्ष तीःरिद्वि दे
मुदि तालि योषितिस्रुति भिः
धि कां रोसिन्धधृ तिं
तेरुन्नपिगु णा हान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.