६.८
अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥
पदच्छेदः
अनुहेमवप्रम्अनु (अव्ययः)–हेमन्–वप्र (२.१)
अरुणैःअरुण (३.३)
समतांसम–ता (२.१)
गतम्गत (√गम् + क्त, २.१)
ऊर्मिभिःऊर्मि (३.३)
सहचरंसहचर (२.१)
पृथुभिःपृथु (३.३)
तद् (१.१)
रथाङ्गनामवनितांरथाङ्ग–नामन्–वनिता (२.१)
करुणैर्करुण (३.३)
अनुबध्नतीम्अनुबध्नत् (√अनु-बन्ध् + शतृ, २.१)
अभिननन्दअभिननन्द (√अभि-नन्द् लिट् प्र.पु. एक.)
रुतैःरुत (३.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
नु हेप्ररु णैः तां
मूर्मि भिः रंपृथु भिः
थाङ्ग नानि तांरु णै
नुध्न तीभिन्दरु तैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.