६.९
सितवाजिने निजगदू रुचयश्चलवीचिरागरचनापटवः ।
मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥
पदच्छेदः
सितवाजिनेसितवाजिन् (४.१)
निजगदूनिजगदुः (√नि-गद् लिट् प्र.पु. बहु.)
रुचयश्रुचि (१.३)
चलवीचिरागरचनापटवःचल–वीचि–राग–रचना–पटु (१.३)
मणिजालम्मणि–जाल (२.१)
अम्भसिअम्भस् (७.१)
निमग्नम्निमग्न (√नि-मज्ज् + क्त, २.१)
अपिअपि (अव्ययः)
स्फुरितंस्फुरित (√स्फुर् + क्त, २.१)
मनोगतम्मनोगत (२.१)
इवाकृतयःइव (अव्ययः)–आकृति (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
सि वाजि नेनि दूरु
श्च वीचि रा ना वः
णि जाम्भसिनिग्नपि
स्फुरि तं नोमि वाकृ यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.