७.१०
आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥
पदच्छेदः
आमत्तभ्रमरकुलाकुलानिआमत्त (√आ-मद् + क्त)–भ्रमर–कुल–आकुल (२.३)
धुन्वन्न्धुन्वत् (√धू + शतृ, १.१)
उद्भूतग्रथितरजांसिउद्भूत (√उत्-भू + क्त)–ग्रथित (√ग्रन्थ् + क्त)–रजस् (२.३)
पङ्कजानिपङ्कज (२.३)
कान्तानांकान्ता (६.३)
गगननदीतरङ्गशीतःगगन–नदी–तरंग–शीत (१.१)
संतापंसंताप (२.१)
विरमयतिविरमयति (√वि-रमय् लट् प्र.पु. एक.)
स्मस्म (अव्ययः)
मातरिश्वामातरिश्वन् (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
त्तभ्रकु लाकु लानि धुन्व
न्नु द्भूग्रथि जांसिङ्क जानि
का न्ता नां दीङ्ग शी तः
सं ता पंवि तिस्म मा रि श्वा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.