७.९
अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानामुपरचितामिवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ॥
पदच्छेदः
अत्यर्थंअत्यर्थम् (अव्ययः)
दुरुपसदाद्दुरुपसद (५.१)
उपेत्यउपेत्य (√उप-इ + ल्यप्)
दूरंदूरम् (अव्ययः)
पर्यन्ताद्पर्यन्त (५.१)
अहिममयूखमण्डलस्यअहिममयूख–मण्डल (६.१)
आशानाम्आशा (६.३)
उपरचिताम्उपरचित (√उप-रचय् + क्त, २.१)
इवैकवेणींइव (अव्ययः)–एक–वेणी (२.१)
रम्योर्मींरम्य–ऊर्मि (२.१)
त्रिदशनदींत्रिदश–नदी (२.१)
ययुर्ययुः (√या लिट् प्र.पु. बहु.)
बलानिबल (१.३)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
त्य र्थंदुरु दादु पेत्य दू रं
र्य न्ताहि यूण्डस्य
शा नामुचि तामि वै वे णीं
म्यो र्मींत्रि दीं युर्ब लानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.