७.२०
माहेन्द्रं नगमभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ॥
पदच्छेदः
माहेन्द्रंमाहेन्द्र (२.१)
नगम्नग (२.१)
अभितःअभितस् (अव्ययः)
करेणुवर्याःकरेणु–वर्य (१.३)
पर्यन्तस्थितजलदापर्यन्त–स्थित (√स्था + क्त)–जलद (१.३)
दिवःदिव् (५.१)
पतन्तःपतत् (√पत् + शतृ, १.३)
सादृश्यंसादृश्य (२.१)
निलयननिष्प्रकम्पपक्षैर्निलयन–निष्प्रकम्प–पक्ष (३.३)
आजग्मुर्आजग्मुः (√आ-गम् लिट् प्र.पु. बहु.)
जलनिधिशायिभिर्जलनिधि–शायिन् (३.३)
नगेन्द्रैःनग–इन्द्र (३.३)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
मा हे न्द्रंभि तः रेणु र्याः
र्य न्तस्थि दादि वः न्तः
सा दृ श्यंनि निष्प्रम्प क्षै
रा ग्मुर्जनिधि शायि भिर्न गे न्द्रैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.