७.३८
निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलमुज्झतामजस्रम् ।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिमुवाह गन्धवाहः ॥
पदच्छेदः
निःशेषंनिःशेष (२.१)
प्रशमितरेणुप्रशमित (√प्र-शमय् + क्त)–रेणु (२.१)
वारणानांवारण (६.३)
स्रोतोभिर्स्रोतस् (३.३)
मदजलम्मद–जल (२.१)
उझताम्उझत् (√उझ् + शतृ, ६.३)
अजस्रम्अजस्रम् (अव्ययः)
आमोदंआमोद (२.१)
व्यवहितभूरिपुष्पगन्धोव्यवहित (√व्यव-धा + क्त)–भूरि–पुष्प–गन्ध (१.१)
भिन्नैलासुरभिम्भिन्न (√भिद् + क्त)–एला–सुरभि (२.१)
उवाहउवाह (√वह् लिट् प्र.पु. एक.)
गन्धवाहःगन्धवाह (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
निः शे षंप्रमि रेणु वा णा नां
स्रो तो भिर्म मुज्झ ता स्रम्
मो दंव्यहि भूरि पुष्प न्धो
भि न्नै लासुभिमु वान्ध वा हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.