७.३९
सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृंहितानि ॥
पदच्छेदः
सादृश्यंसादृश्य (२.१)
दधतिदधति (√धा लट् प्र.पु. बहु.)
गभीरमेघघोषैर्गभीर–मेघ–घोष (३.३)
उन्निद्रक्षुभितमृगाधिपश्रुतानिउन्निद्र–क्षुभित (√क्षुभ् + क्त)–मृगाधिप–श्रुत (१.३)
आतेनुश्आतेनुः (√आ-तन् लिट् प्र.पु. बहु.)
चकितचकोरनीलकण्ठान्चकित (√चक् + क्त)–चकोर–नील–कण्ठ (२.३)
कच्छान्तान्कच्छ–अन्त (२.३)
अमरमहेभबृंहितानिअमर–महत्–इभ–बृंहित (१.३)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
सा दृ श्यंति भी मे घो षै
रु न्नि द्रक्षुभिमृ गाधिश्रु तानि
ते नुश्चकि को नी ण्ठा
न्क च्छा न्ता हे बृंहि तानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.