७.४
तिष्ठद्भिः कथमपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनामसति विवर्तनई रथौघैरासेदे वियति विमानवत्प्रवृत्तिः ॥
पदच्छेदः
तिष्ठद्भिःतिष्ठत् (√स्था + शतृ, ३.३)
कथमपिकथम् (अव्ययः)–अपि (अव्ययः)
देवतानुभावाद्देवता–अनुभाव (५.१)
आकृष्टैःआकृष्ट (√आ-कृष् + क्त, ३.३)
प्रजविभिर्प्रजविन् (३.३)
आयतंआयत (√आ-यम् + क्त, २.१)
तुरङ्गैःतुरंग (३.३)
नेमीनाम्नेमि (६.३)
असतिअसत् (७.१)
विवर्तनैविवर्तन (३.३)
रथौघैर्रथ–ओघ (३.३)
आसेदेआसेदे (√आ-सद् लिट् प्र.पु. एक.)
वियतिवियन्त् (७.१)
विमानवत्विमान–वत् (अव्ययः)
प्रवृत्तिःप्रवृत्ति (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३१४
ति ष्ठ द्भिःपि दे तानु भा वा
दा कृ ष्टैःप्रविभि रा तंतु ङ्गैः
ने मी नातिविर्त थौ घै
रा से देवितिवि मात्प्र वृ त्तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.