८.२
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपताम् ॥
पदच्छेदः
यथायथंयथायथम् (अव्ययः)
ताःतद् (१.३)
सहितासहित (१.३)
नभश्चरैःनभश्चर (३.३)
प्रभाभिर्प्रभा (३.३)
उद्भासितशैलवीरुधःउद्भासित (√उत्-भास् + क्त)–शैल–वीरुध् (१.३)
वनंवन (२.१)
विशन्त्योविशत् (√विश् + शतृ, १.३)
वनजायतेक्षणाःवनज–आयत (√आ-यम् + क्त)–ईक्षण (१.३)
क्षणद्युतीनांक्षणद्युति (६.३)
दधुर्दधुः (√धा लिट् प्र.पु. बहु.)
एकरूपताम्एक–रूप–ता (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
था थं ताःहि ताश्च रैः
प्र भाभि रु द्भासि शै वीरु धः
नंवि न्त्यो जा तेक्ष णाः
क्षद्यु ती नांधु रे रू ताम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.