८.१
अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्योमसदां सनातनम् ।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥
पदच्छेदः
अथअथ (अव्ययः)
स्वमायाकृतमन्दिरोज्ज्वलंस्व–माया–कृत (√कृ + क्त)–मन्दिर–उज्ज्वल (२.१)
ज्वलन्मणिज्वलत् (√ज्वल् + शतृ)–मणि (२.१)
व्योमसदांव्योमसद् (६.३)
सनातनम्सनातन (२.१)
सुराङ्गनासुर–अङ्गना (१.३)
गोपतिचापगोपुरंगोपति–चाप–गोपुर (२.१)
पुरंपुर (२.१)
वनानांवन (६.३)
विजिहीर्षयाविजिहीर्षा (३.१)
जहुःजहुः (√हा लिट् प्र.पु. बहु.)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
स्व मा याकृन्दि रोज्ज्व लं
ज्वन्म णि व्यो दां ना नम्
सु राङ्ग ना गोति चा गोपु रं
पु रं ना नांविजि हीर्ष या हुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.