८.४
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥
पदच्छेदः
घनानिघन (२.३)
कामंकामम् (अव्ययः)
कुसुमानिकुसुम (२.३)
बिभ्रतःबिभ्रत् (√भृ + शतृ, २.३)
करप्रचेयान्य्कर–प्रचेय (√प्र-चि + कृत्, २.३)
अपहायअपहाय (√अप-हा + ल्यप्)
शाखिनःशाखिन् (२.३)
पुरोपुरस् (अव्ययः)
ऽभिसस्रेअभिसस्रे (√अभि-सृ लिट् प्र.पु. एक.)
सुरसुन्दरीजनैर्सुरसुन्दरी–जन (३.३)
यथोत्तरेच्छायथोत्तर (१.१)–इच्छा (१.१)
हिहि (अव्ययः)
गुणेषुगुण (७.३)
कामिनःकामिन् (२.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
नानि का मंकुसु मानि बिभ्र तः
प्र चे यान्य हा शाखि नः
पु रोऽभि स्रेसु सुन्द री नै
र्य थोत्त रे च्छाहिगु णेषु कामि नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.