८.५६
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ॥
पदच्छेदः
तीरान्तराणितीर–अन्तर (२.३)
मिथुनानिमिथुन (२.३)
रथाङ्गनाम्नांरथाङ्ग–नामन् (६.३)
नीत्वानीत्वा (√नी + क्त्वा)
विलोलितसरोजवनश्रियस्विलोलित (√वि-लोलय् + क्त)–सरोज–वन–श्री (१.३)
ताःतद् (१.३)
संरेजिरेसंरेजिरे (√सम्-राज् लिट् प्र.पु. बहु.)
सुरसरिज्जलधौतहारास्सुरसरित्–जल–धौत (√धाव् + क्त)–हार (१.३)
तारावितानतरलातारा–वितान–तरल (१.३)
इवइव (अव्ययः)
यामवत्यःयामवती (१.३)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
ती रान्त राणिमिथु नानि थाङ्ग ना म्नां
नी त्वावि लोलि रोश्रि स्ताः
सं रेजि रेसु रिज्ज धौ हा रा
स्ता रावि ता ला या त्यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.