८.७
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥
पदच्छेदः
करौकर (२.२)
धुनानाधुनान (√धू + शानच्, १.१)
नवपल्लवाकृतीनव–पल्लव–आकृति (२.२)
वृथावृथा (अव्ययः)
कृथाकृथाः (√कृ म.पु. )
मानिनिमानिनी (८.१)
मामा (अव्ययः)
परिश्रमम्परिश्रम (२.१)
उपेयुषीउपेयिवस् (√उप-इ + क्वसु, १.१)
कल्पलताभिशङ्कयाकल्पलता–अभिशङ्का (३.१)
कथंकथम् (अव्ययः)
न्व्नु (अव्ययः)
इतस्इतस् (अव्ययः)
त्रस्यतित्रस्यति (√त्रस् लट् प्र.पु. एक.)
षट्पदावलिःषट्पद–आवलि (१.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
रौधु ना नाल्ल वाकृ ती
वृ थाकृ था मानिनि मा रिश्र मम्
पेयु षील्प ताभिङ्क या
थंन्वि स्त्रस्यतिट्प दा लिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.