८.६
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननम् ॥
पदच्छेदः
निपीयमानस्तबकानिपीयमान (√नि-पा + शानच्)–स्तबक (१.१)
शिलीमुखैर्शिलीमुख (३.३)
अशोकयष्टिश्अशोक–यष्टि (१.१)
चलबालपल्लवाचल–बाल–पल्लव (१.१)
विडम्बयन्तीविडम्बयत् (√वि-डम्बय् + शतृ, १.१)
ददृशेददृशे (√दृश् लिट् प्र.पु. एक.)
वधूजनैर्वधू–जन (३.३)
अमन्ददष्टौष्ठकरावधूननम्अमन्द–दष्ट (√दंश् + क्त)–ओष्ठ–कर–अवधूनन (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
नि पी मास्त काशि लीमु खै
शो ष्टिश्च बाल्ल वा
विम्ब न्तीदृ शे धू नै
न्द ष्टौष्ठ रा धू नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.