९.११
औषसातपभयादपलीनं वासरच्छविविरामपटीयः ।
संनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥
पदच्छेदः
औषसातपभयाद्औषस–आतप–भय (५.१)
अपलीनंअपलीन (√अप-ली + क्त, १.१)
वासरच्छविविरामपटीयःवासर–छवि–विराम–पटीयस् (१.१)
संनिपत्यसंनिपत्य (√संनि-पत् + ल्यप्)
शनकैर्शनकैस् (अव्ययः)
इवइव (अव्ययः)
निम्नाद्निम्न (५.१)
अन्धकारम्अन्धकार (१.१)
उदवापउदवाप (√उदव-आप् लिट् प्र.पु. एक.)
समानिसम (२.३)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
सा या ली नं
वाच्छविवि रा टी यः
संनित्य कैरि नि म्ना
न्ध कामु वा मानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.