९.१२
एकतामिव गतस्य विवेकः कस्यचिन्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषाः ॥
पदच्छेदः
एकताम्एक–ता (२.१)
इवइव (अव्ययः)
गतस्यगत (√गम् + क्त, ६.१)
विवेकःविवेक (१.१)
कस्यचिन्कश्चित् (६.१)
(अव्ययः)
महतोमहत् (६.१)
ऽप्य्अपि (अव्ययः)
उपलेभेउपलेभे (√उप-लभ् लिट् प्र.पु. एक.)
भास्वताभास्वन्त् (३.१)
निदधिरेनिदधिरे (√नि-धा लिट् प्र.पु. बहु.)
भुवनानाम्भुवन (६.३)
आत्मनीवआत्मन् (७.१)–इव (अव्ययः)
पतितेनपतित (√पत् + क्त, ३.१)
विशेषाःविशेष (१.३)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
तामिस्यवि वे कः
स्य चिन्न तोऽप्यु ले भे
भास्व तानिधि रेभु ना ना
मात्म नीति तेवि शे षाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.