९.३३
ओजसापि खलु नूनमनूनं नासहायमुपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥
पदच्छेदः
ओजसापिओजस् (३.१)–अपि (अव्ययः)
खलुखलु (अव्ययः)
नूनम्नूनम् (अव्ययः)
अनूनंअनून (२.१)
नासहायम् (अव्ययः)–असहाय (२.१)
उपयातिउपयाति (√उप-या लट् प्र.पु. एक.)
जयश्रीःजय–श्री (१.१)
यद्यत् (अव्ययः)
विभुःविभु (१.१)
शशिमयूखसखःशशिन्–मयूख–सख (१.१)
सन्न्सत् (√अस् + शतृ, १.१)
आददेआददे (√आ-दा लिट् प्र.पु. एक.)
विजयिविजयिन् (२.१)
चापम्चाप (२.१)
अनङ्गःअनङ्ग (१.१)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
सापिलु नू नू नं
ना हामु याति श्रीः
द्वि भुःशि यू खः
न्ना देवियि चा ङ्गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.