९.३४
सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥
पदच्छेदः
सद्मनांसद्मन् (६.३)
विरचनाहितशोभैर्विरचन–आहित (√आ-धा + क्त)–शोभा (३.३)
आगतप्रियकथैर्आगत (√आ-गम् + क्त)–प्रिय–कथा (३.३)
अपिअपि (अव्ययः)
दूत्यम्दूत्य (१.१)
संनिकृष्टरतिभिःसंनिकृष्ट–रति (३.३)
सुरदारैर्सुर–दार (३.३)
भूषितैर्भूषित (√भूषय् + क्त, ३.३)
अपिअपि (अव्ययः)
विभूषणम्विभूषण (२.१)
ईषेईषे (√इष् लिट् प्र.पु. एक.)
छन्दः स्वागता [११: रनभगग]
छन्दोविश्लेषणम्
१०११
द्म नांवि नाहि शो भै
राप्रि थैपि दू त्यम्
संनि कृष्टति भिःसु दा रै
र्भूषि तैपिवि भू मी षे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.